Original

अतिदेवासुरं कर्म कृतमेतत्त्वया रणे ।गुर्वर्थश्च महान्पार्थ कृतः शत्रून्घ्नता मम ॥ ६६ ॥

Segmented

अतिदेव-असुरम् कर्म कृतम् एतत् त्वया रणे गुर्वर्थः च महान् पार्थ कृतः शत्रून् घ्नता मम

Analysis

Word Lemma Parse
अतिदेव अतिदेव pos=n,comp=y
असुरम् असुर pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
गुर्वर्थः गुर्वर्थ pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
घ्नता हन् pos=va,g=m,c=3,n=s,f=part
मम मद् pos=n,g=,c=6,n=s