Original

ततो मां देवराजो वै समाश्वास्य पुनः पुनः ।अब्रवीद्विबुधैः सार्धमिदं सुमधुरं वचः ॥ ६५ ॥

Segmented

ततो माम् देवराजो वै समाश्वास्य पुनः पुनः अब्रवीद् विबुधैः सार्धम् इदम् सुमधुरम् वचः

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
देवराजो देवराज pos=n,g=m,c=1,n=s
वै वै pos=i
समाश्वास्य समाश्वासय् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
विबुधैः विबुध pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
सुमधुरम् सुमधुर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s