Original

तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः ।मरुद्भिः सहितः श्रीमान्साधु साध्वित्यथाब्रवीत् ॥ ६४ ॥

Segmented

तत् श्रुत्वा भगवान् प्रीतः सहस्राक्षः पुरंदरः मरुद्भिः सहितः श्रीमान् साधु साधु इति अथ अब्रवीत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan