Original

मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् ।सर्वं विश्रावयामास यथा भूतं महाद्युते ॥ ६२ ॥

Segmented

मम कर्म च देव-इन्द्रम् मातलिः विस्तरेण तत् सर्वम् विश्रावयामास यथा भूतम् महा-द्युति

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विश्रावयामास विश्रावय् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s