Original

हिरण्यपुरमारुज्य निहत्य च महासुरान् ।निवातकवचांश्चैव ततोऽहं शक्रमागमम् ॥ ६१ ॥

Segmented

हिरण्यपुरम् आरुज्य निहत्य च महा-असुरान् निवात-कवचान् च एव ततो ऽहम् शक्रम् आगमम्

Analysis

Word Lemma Parse
हिरण्यपुरम् हिरण्यपुर pos=n,g=n,c=2,n=s
आरुज्य आरुज् pos=vi
निहत्य निहन् pos=vi
pos=i
महा महत् pos=a,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p
निवात निवात pos=n,comp=y
कवचान् कवच pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
आगमम् आगम् pos=v,p=1,n=s,l=lun