Original

मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् ।देवराजस्य भवनं कृतकर्माणमाहवात् ॥ ६० ॥

Segmented

माम् तु संहृषित-मनसम् क्षिप्रम् मातलिः आनयत् देवराजस्य भवनम् कृत-कर्माणम् आहवात्

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
तु तु pos=i
संहृषित संहृष् pos=va,comp=y,f=part
मनसम् मनस् pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
मातलिः मातलि pos=n,g=m,c=1,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan
देवराजस्य देवराज pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
आहवात् आहव pos=n,g=m,c=5,n=s