Original

मातलिरुवाच ।पुलोमा नाम दैतेयी कालका च महासुरी ।दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः ।तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् ॥ ६ ॥

Segmented

मातलिः उवाच पुलोमा नाम दैतेयी कालका च महा-असुरी दिव्यम् वर्ष-सहस्रम् ते चेरतुः परमम् तपः तपसो ऽन्ते ततस् ताभ्याम् स्वयम्भूः अददाद् वरम्

Analysis

Word Lemma Parse
मातलिः मातलि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुलोमा पुलोमन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
दैतेयी दैतेयी pos=n,g=f,c=1,n=s
कालका कालका pos=n,g=f,c=1,n=s
pos=i
महा महत् pos=a,comp=y
असुरी असुरी pos=n,g=f,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
चेरतुः चर् pos=v,p=3,n=d,l=lit
परमम् परम pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
ततस् ततस् pos=i
ताभ्याम् तद् pos=n,g=m,c=4,n=d
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
अददाद् दा pos=v,p=3,n=s,l=lan
वरम् वर pos=n,g=m,c=2,n=s