Original

गन्धर्वनगराकारं हतनागमिव ह्रदम् ।शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ॥ ५९ ॥

Segmented

गन्धर्व-नगर-आकारम् हत-नागम् इव ह्रदम् शुष्क-वृक्षम् इव अरण्यम् अदृश्यम् अभवत् पुरम्

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,comp=y
नगर नगर pos=n,comp=y
आकारम् आकार pos=n,g=n,c=1,n=s
हत हन् pos=va,comp=y,f=part
नागम् नाग pos=n,g=n,c=1,n=s
इव इव pos=i
ह्रदम् ह्रद pos=n,g=n,c=1,n=s
शुष्क शुष्क pos=a,comp=y
वृक्षम् वृक्ष pos=n,g=n,c=1,n=s
इव इव pos=i
अरण्यम् अरण्य pos=n,g=n,c=1,n=s
अदृश्यम् अदृश्य pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पुरम् पुर pos=n,g=n,c=1,n=s