Original

रुदन्त्यो दीनकण्ठ्यस्ता विनदन्त्यो हतेश्वराः ।उरांसि पाणिभिर्घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः ॥ ५७ ॥

Segmented

रुदन्त्यो दीन-कण्ठ्यः ता विनदन्त्यो हत-ईश्वराः उरांसि पाणिभिः घ्नन्त्यः प्रस्रंस्-स्रज्-विभूषण

Analysis

Word Lemma Parse
रुदन्त्यो रुद् pos=va,g=f,c=1,n=p,f=part
दीन दीन pos=a,comp=y
कण्ठ्यः कण्ठी pos=n,g=f,c=1,n=p
ता तद् pos=n,g=f,c=1,n=p
विनदन्त्यो विनद् pos=va,g=f,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
ईश्वराः ईश्वर pos=n,g=f,c=1,n=p
उरांसि उरस् pos=n,g=n,c=2,n=p
पाणिभिः पाणि pos=n,g=m,c=3,n=p
घ्नन्त्यः हन् pos=va,g=f,c=1,n=p,f=part
प्रस्रंस् प्रस्रंस् pos=va,comp=y,f=part
स्रज् स्रज् pos=n,comp=y
विभूषण विभूषण pos=n,g=f,c=1,n=p