Original

प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः ।पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले ॥ ५६ ॥

Segmented

प्रकीर्ण-केशी व्यथिताः कुरर्य इव दुःखिताः पेतुः पुत्रान् पितॄन् भ्रातॄञ् शोचमाना मही-तले

Analysis

Word Lemma Parse
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
केशी केशी pos=n,g=f,c=1,n=p
व्यथिताः व्यथ् pos=va,g=f,c=1,n=p,f=part
कुरर्य कुररी pos=n,g=f,c=1,n=p
इव इव pos=i
दुःखिताः दुःखित pos=a,g=f,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
भ्रातॄञ् भ्रातृ pos=n,g=m,c=2,n=p
शोचमाना शुच् pos=va,g=f,c=1,n=p,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s