Original

विध्वस्तेऽथ पुरे तस्मिन्दानवेषु हतेषु च ।विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ॥ ५५ ॥

Segmented

विध्वस्ते ऽथ पुरे तस्मिन् दानवेषु हतेषु च विनदन्त्यः स्त्रियः सर्वा निष्पेतुः नगराद् बहिः

Analysis

Word Lemma Parse
विध्वस्ते विध्वंस् pos=va,g=n,c=7,n=s,f=part
ऽथ अथ pos=i
पुरे पुर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
दानवेषु दानव pos=n,g=m,c=7,n=p
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
pos=i
विनदन्त्यः विनद् pos=va,g=f,c=1,n=p,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
नगराद् नगर pos=n,g=n,c=5,n=s
बहिः बहिस् pos=i