Original

सुरासुरैरवध्यं हि पुरमेतत्खगं महत् ।त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् ॥ ५४ ॥

Segmented

सुर-असुरैः अवध्यम् हि पुरम् एतत् ख-गम् महत् त्वया विमथितम् वीर स्व-वीर्य-अस्त्र-तपः-बलात्

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
अवध्यम् अवध्य pos=a,g=n,c=1,n=s
हि हि pos=i
पुरम् पुर pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
pos=n,comp=y
गम् pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
विमथितम् विमथ् pos=va,g=n,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s