Original

उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः ।सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया ।न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः ॥ ५३ ॥

Segmented

उवाच च इदम् वचनम् प्रीयमाणः कृताञ्जलिः सुर-असुरैः असह्यम् हि कर्म यत् साधितम् त्वया न हि एतत् संयुगे कर्तुम् अपि शक्तः सुरेश्वरः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्रीयमाणः प्री pos=va,g=m,c=1,n=s,f=part
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
असह्यम् असह्य pos=a,g=n,c=1,n=s
हि हि pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
साधितम् साधय् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
कर्तुम् कृ pos=vi
अपि अपि pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s