Original

तदसह्यं कृतं कर्म देवैरपि दुरासदम् ।दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ॥ ५२ ॥

Segmented

तद् असह्यम् कृतम् कर्म देवैः अपि दुरासदम् दृष्ट्वा माम् पूजयामास मातलिः शक्र-सारथिः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
असह्यम् असह्य pos=a,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुरासदम् दुरासद pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
माम् मद् pos=n,g=,c=2,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
मातलिः मातलि pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s