Original

गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् ।दृष्ट्वाहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ॥ ५० ॥

Segmented

गाण्डीव-अस्त्र-प्रणुन्नान् तान् गतासून् नभसः च्युतान् दृष्ट्वा अहम् प्राणमम् भूयस् त्रिपुर-घ्नाय वेधसे

Analysis

Word Lemma Parse
गाण्डीव गाण्डीव pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
प्रणुन्नान् प्रणुद् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
गतासून् गतासु pos=a,g=m,c=2,n=p
नभसः नभस् pos=n,g=n,c=5,n=s
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
प्राणमम् प्रणम् pos=v,p=1,n=s,l=lan
भूयस् भूयस् pos=i
त्रिपुर त्रिपुर pos=n,comp=y
घ्नाय घ्न pos=a,g=m,c=4,n=s
वेधसे वेधस् pos=n,g=m,c=4,n=s