Original

अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः ।अद्रिसारमयैश्चान्यैर्बाणैररिविदारणैः ।न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ॥ ४९ ॥

Segmented

अर्क-ज्वलन-तेजस् वज्र-अशनि-सम-प्रभा अद्रि-सार-मयैः च अन्यैः बाणैः अरि-विदारणैः न्यहनम् दानवान् सर्वान् मुहूर्तेन एव भारत

Analysis

Word Lemma Parse
अर्क अर्क pos=n,comp=y
ज्वलन ज्वलन pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=3,n=p
अद्रि अद्रि pos=n,comp=y
सार सार pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अरि अरि pos=n,comp=y
विदारणैः विदारण pos=a,g=m,c=3,n=p
न्यहनम् निहन् pos=v,p=1,n=s,l=lan
दानवान् दानव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
एव एव pos=i
भारत भारत pos=a,g=m,c=8,n=s