Original

त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः ।अनेकरूपसंयुक्तैर्मांसमेदोवसाशिभिः ।अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः ॥ ४८ ॥

Segmented

अनेक-रूप-संयुक्तैः मांस-मेदः-वसा-आशिन् अभीक्ष्णम् वध्यमानास् ते दानवा ये समागताः

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
रूप रूप pos=n,comp=y
संयुक्तैः संयुज् pos=va,g=m,c=3,n=p,f=part
मांस मांस pos=n,comp=y
मेदः मेदस् pos=n,comp=y
वसा वसा pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=3,n=p
अभीक्ष्णम् अभीक्ष्ण pos=a,g=n,c=2,n=s
वध्यमानास् वध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
दानवा दानव pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part