Original

एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा ।सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥ ४७ ॥

Segmented

एतैः च अन्यैः च बहुभिः नाना रूप-धरैः तथा सर्वम् आसीत् जगत् व्याप्तम् तस्मिन्न् अस्त्रे विसर्जिते

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
नाना नाना pos=i
रूप रूप pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
जगत् जगन्त् pos=n,g=n,c=1,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अस्त्रे अस्त्र pos=n,g=m,c=7,n=s
विसर्जिते विसर्जय् pos=va,g=m,c=7,n=s,f=part