Original

गुह्यकानां च संग्रामे नैरृतानां तथैव च ।झषाणां गजवक्त्राणामुलूकानां तथैव च ॥ ४५ ॥

Segmented

गुह्यकानाम् च संग्रामे नैरृतानाम् तथा एव च झषाणाम् गज-वक्त्रानाम् उलूकानाम् तथा एव च

Analysis

Word Lemma Parse
गुह्यकानाम् गुह्यक pos=n,g=m,c=6,n=p
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
नैरृतानाम् नैरृत pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
झषाणाम् झष pos=n,g=m,c=6,n=p
गज गज pos=n,comp=y
वक्त्रानाम् वक्त्र pos=n,g=m,c=6,n=p
उलूकानाम् उलूक pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i