Original

गृध्राणां गरुडानां च मकराणां तथैव च ।पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥ ४४ ॥

Segmented

गृध्राणाम् गरुडानाम् च मकराणाम् तथा एव च पिशाचानाम् स यक्षाणाम् तथा एव च सुरद्विषाम्

Analysis

Word Lemma Parse
गृध्राणाम् गृध्र pos=n,g=m,c=6,n=p
गरुडानाम् गरुड pos=n,g=m,c=6,n=p
pos=i
मकराणाम् मकर pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
पिशाचानाम् पिशाच pos=n,g=m,c=6,n=p
pos=i
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
सुरद्विषाम् सुरद्विष् pos=n,g=m,c=6,n=p