Original

गजानां सृमराणां च शरभाणां च सर्वशः ।ऋषभाणां वराहाणां मार्जाराणां तथैव च ।शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ॥ ४३ ॥

Segmented

गजानाम् सृमराणाम् च शरभाणाम् च सर्वशः ऋषभाणाम् वराहाणाम् मार्जाराणाम् तथा एव च शालावृकाणाम् प्रेतानाम् भुरुण्डानाम् च सर्वशः

Analysis

Word Lemma Parse
गजानाम् गज pos=n,g=m,c=6,n=p
सृमराणाम् सृमर pos=n,g=m,c=6,n=p
pos=i
शरभाणाम् शरभ pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
ऋषभाणाम् ऋषभ pos=n,g=m,c=6,n=p
वराहाणाम् वराह pos=n,g=m,c=6,n=p
मार्जाराणाम् मार्जार pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
शालावृकाणाम् शालावृक pos=n,g=m,c=6,n=p
प्रेतानाम् प्रेत pos=n,g=m,c=6,n=p
भुरुण्डानाम् भुरुण्ड pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i