Original

मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः ।मृगाणामथ सिंहानां व्याघ्राणां च विशां पते ।ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ॥ ४२ ॥

Segmented

मुक्त-मात्रे ततस् तस्मिन् रूपाणि आसन् सहस्रशः मृगाणाम् अथ सिंहानाम् व्याघ्राणाम् च विशाम् पते ऋक्षाणाम् महिषाणाम् च पन्नगानाम् तथा गवाम्

Analysis

Word Lemma Parse
मुक्त मुच् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=n,c=7,n=s
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
रूपाणि रूप pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
सहस्रशः सहस्रशस् pos=i
मृगाणाम् मृग pos=n,g=m,c=6,n=p
अथ अथ pos=i
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
व्याघ्राणाम् व्याघ्र pos=n,g=m,c=6,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
ऋक्षाणाम् ऋक्ष pos=n,g=m,c=6,n=p
महिषाणाम् महिष pos=n,g=m,c=6,n=p
pos=i
पन्नगानाम् पन्नग pos=n,g=m,c=6,n=p
तथा तथा pos=i
गवाम् गो pos=n,g=,c=6,n=p