Original

नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे ।मुक्तवान्दानवेन्द्राणां पराभावाय भारत ॥ ४१ ॥

Segmented

नमस्कृत्वा त्रिनेत्राय शर्वाय अमित-तेजसे मुक्तवान् दानव-इन्द्राणाम् पराभावाय भारत

Analysis

Word Lemma Parse
नमस्कृत्वा नमस्कृ pos=vi
त्रिनेत्राय त्रिनेत्र pos=n,g=m,c=4,n=s
शर्वाय शर्व pos=n,g=m,c=4,n=s
अमित अमित pos=a,comp=y
तेजसे तेजस् pos=n,g=m,c=4,n=s
मुक्तवान् मुच् pos=va,g=m,c=1,n=s,f=part
दानव दानव pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
पराभावाय पराभाव pos=n,g=m,c=4,n=s
भारत भारत pos=a,g=m,c=8,n=s