Original

तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः ।असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ।चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥ ४ ॥

Segmented

तथा पतत्रिभिः दिव्यैः उपेतम् सु मनोहरैः असुरैः नित्य-मुदितैः शूल-ऋष्टि-मुसल-आयुधैः चाप-मुद्गर-हस्तैः च स्रग्विभिः सर्वतो वृतम्

Analysis

Word Lemma Parse
तथा तथा pos=i
पतत्रिभिः पतत्रिन् pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
उपेतम् उपे pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
मनोहरैः मनोहर pos=a,g=m,c=3,n=p
असुरैः असुर pos=n,g=m,c=3,n=p
नित्य नित्य pos=a,comp=y
मुदितैः मुद् pos=va,g=m,c=3,n=p,f=part
शूल शूल pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
मुसल मुसल pos=n,comp=y
आयुधैः आयुध pos=n,g=m,c=3,n=p
चाप चाप pos=n,comp=y
मुद्गर मुद्गर pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
pos=i
स्रग्विभिः स्रग्विन् pos=a,g=m,c=3,n=p
सर्वतो सर्वतस् pos=i
वृतम् वृ pos=va,g=n,c=1,n=s,f=part