Original

ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् ।त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् ।लेलिहानैर्महानागैः कृतशीर्षममित्रहन् ॥ ३९ ॥

Segmented

ततो ऽपश्यम् त्रि-शिरसम् पुरुषम् नव-लोचनम् त्रि-मुखम् षः-भुजम् दीप्तम् अर्क-ज्वलन-मूर्धजम् लेलिहानैः महा-नागैः कृत-शीर्षम् अमित्र-हन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यम् पश् pos=v,p=1,n=s,l=lan
त्रि त्रि pos=n,comp=y
शिरसम् शिरस् pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
नव नवन् pos=n,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s
त्रि त्रि pos=n,comp=y
मुखम् मुख pos=n,g=m,c=2,n=s
षः षष् pos=n,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
अर्क अर्क pos=n,comp=y
ज्वलन ज्वलन pos=a,comp=y
मूर्धजम् मूर्धज pos=n,g=m,c=2,n=s
लेलिहानैः लेलिह् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
शीर्षम् शीर्ष pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s