Original

ततोऽहं देवदेवाय रुद्राय प्रणतो रणे ।स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् ।यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ॥ ३८ ॥

Segmented

ततो ऽहम् देवदेवाय रुद्राय प्रणतो रणे स्वस्ति भूतेभ्य इति उक्त्वा महा-अस्त्रम् समयोजयम् यत् तद् रौद्रम् इति ख्यातम् सर्व-अमित्र-विनाशनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
देवदेवाय देवदेव pos=n,g=m,c=4,n=s
रुद्राय रुद्र pos=n,g=m,c=4,n=s
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
भूतेभ्य भूत pos=n,g=n,c=4,n=p
इति इति pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
समयोजयम् संयोजय् pos=v,p=1,n=s,l=lan
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
अमित्र अमित्र pos=n,comp=y
विनाशनम् विनाशन pos=a,g=n,c=1,n=s