Original

तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि ।व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम ॥ ३७ ॥

Segmented

तैः पीड्यमानो बहुभिः कृत-अस्त्रैः कुशलैः युधि व्यथितो ऽस्मि महा-युद्धे भयम् च अगात् महन् मम

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
पीड्यमानो पीडय् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
अस्त्रैः अस्त्र pos=n,g=m,c=3,n=p
कुशलैः कुशल pos=a,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अगात् गा pos=v,p=3,n=s,l=lun
महन् महत् pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s