Original

अहं तु शरवर्षैस्तानस्त्रप्रमुदितै रणे ।नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् ॥ ३६ ॥

Segmented

अहम् तु शर-वर्षैः तान् अस्त्रप्रमुदितै न अशक्नुवम् पीडयितुम् ते तु माम् पर्यपीडयन्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
अस्त्रप्रमुदितै रण pos=n,g=m,c=7,n=s
pos=i
अशक्नुवम् शक् pos=v,p=1,n=s,l=lan
पीडयितुम् पीडय् pos=vi
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
पर्यपीडयन् परिपीडय् pos=v,p=3,n=p,l=lan