Original

विचित्रमुकुटापीडा विचित्रकवचध्वजाः ।विचित्राभरणाश्चैव नन्दयन्तीव मे मनः ॥ ३५ ॥

Segmented

विचित्र-मुकुट-आपीडाः विचित्र-कवच-ध्वजाः विचित्र-आभरणाः च एव नन्दयन्ति इव मे मनः

Analysis

Word Lemma Parse
विचित्र विचित्र pos=a,comp=y
मुकुट मुकुट pos=n,comp=y
आपीडाः आपीड pos=n,g=m,c=1,n=p
विचित्र विचित्र pos=a,comp=y
कवच कवच pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
विचित्र विचित्र pos=a,comp=y
आभरणाः आभरण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
नन्दयन्ति नन्दय् pos=v,p=3,n=p,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s