Original

रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः ।प्रत्यदृश्यन्त संग्रामे शतशोऽथ सहस्रशः ॥ ३४ ॥

Segmented

रथ-मार्गान् विचित्रांस् ते विचरन्तो महा-रथाः प्रत्यदृश्यन्त संग्रामे शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
मार्गान् मार्ग pos=n,g=m,c=2,n=p
विचित्रांस् विचित्र pos=a,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
विचरन्तो विचर् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i