Original

ततस्तानि सहस्राणि रथानां चित्रयोधिनाम् ।अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैरिव ॥ ३३ ॥

Segmented

ततस् तानि सहस्राणि रथानाम् चित्र-योधिन् अस्त्राणि मम दिव्यानि प्रत्यघ्नन् शनकैस् इव

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तानि तद् pos=n,g=n,c=2,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
चित्र चित्र pos=a,comp=y
योधिन् योधिन् pos=n,g=m,c=6,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
प्रत्यघ्नन् प्रतिहन् pos=v,p=3,n=p,l=lan
शनकैस् शनकैस् pos=i
इव इव pos=i