Original

नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै ।ततोऽहमानुपूर्व्येण सर्वाण्यस्त्राण्ययोजयम् ॥ ३२ ॥

Segmented

न इमे शक्या मानुषेण युद्धेन इति प्रचिन्त्य वै ततो ऽहम् आनुपूर्व्येण सर्वाणि अस्त्राणि अयोजयम्

Analysis

Word Lemma Parse
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
शक्या शक्य pos=a,g=m,c=1,n=p
मानुषेण मानुष pos=a,g=n,c=3,n=s
युद्धेन युद्ध pos=n,g=n,c=3,n=s
इति इति pos=i
प्रचिन्त्य प्रचिन्तय् pos=vi
वै वै pos=i
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अयोजयम् योजय् pos=v,p=1,n=s,l=lan