Original

तानहं निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः ।ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः ॥ ३१ ॥

Segmented

तान् अहम् निशितैः बाणैः व्यधमम् गार्ध्र-वाजितैः ते युद्धे संन्यवर्तन्त समुद्रस्य यथा ऊर्मयः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
व्यधमम् विधम् pos=v,p=1,n=s,l=lan
गार्ध्र गार्ध्र pos=n,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
संन्यवर्तन्त संनिवृत् pos=v,p=3,n=p,l=lan
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
यथा यथा pos=i
ऊर्मयः ऊर्मि pos=n,g=m,c=1,n=p