Original

ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् ।युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ॥ ३० ॥

Segmented

ततो रथ-सहस्राणि षष्टिस् तेषाम् अमर्षिणाम् युयुत्सूनाम् मया सार्धम् पर्यवर्तन्त भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथ रथ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
षष्टिस् षष्टि pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अमर्षिणाम् अमर्षिन् pos=a,g=m,c=6,n=p
युयुत्सूनाम् युयुत्सु pos=a,g=m,c=6,n=p
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
पर्यवर्तन्त परिवृत् pos=v,p=3,n=p,l=lan
भारत भारत pos=a,g=m,c=8,n=s