Original

गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् ।सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ।द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम् ॥ ३ ॥

Segmented

गोपुर-अट्टालक-उपेतम् चतुः-द्वारम् दुरासदम् सर्व-रत्न-मयम् दिव्यम् अद्भुत-उपम-दर्शनम् द्रुमैः पुष्प-फल-उपेतैः दिव्य-रत्न-मयैः वृतम्

Analysis

Word Lemma Parse
गोपुर गोपुर pos=n,comp=y
अट्टालक अट्टालक pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=1,n=s,f=part
चतुः चतुर् pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=1,n=s
दुरासदम् दुरासद pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
अद्भुत अद्भुत pos=n,comp=y
उपम उपम pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
दिव्य दिव्य pos=a,comp=y
रत्न रत्न pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=1,n=s,f=part