Original

ततो मातलिरप्याशु पुरस्तान्निपतन्निव ।महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥ २९ ॥

Segmented

ततो मातलिः अपि आशु पुरस्तान् निपतन्न् इव महीम् अवातरत् क्षिप्रम् रथेन आदित्य-वर्चसा

Analysis

Word Lemma Parse
ततो ततस् pos=i
मातलिः मातलि pos=n,g=m,c=1,n=s
अपि अपि pos=i
आशु आशु pos=a,g=n,c=2,n=s
पुरस्तान् पुरस्तात् pos=i
निपतन्न् निपत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महीम् मही pos=n,g=f,c=2,n=s
अवातरत् अवतृ pos=v,p=3,n=s,l=lan
क्षिप्रम् क्षिप्रम् pos=i
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s