Original

ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः ।पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥ २८ ॥

Segmented

ते वध्यमाना मद्-बाणैः वज्र-वेगैः अयस्मयैः पर्यभ्रमन्त वै राजन्न् असुराः काल-चोदिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
मद् मद् pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
अयस्मयैः अयस्मय pos=a,g=m,c=3,n=p
पर्यभ्रमन्त परिभ्रम् pos=v,p=3,n=p,l=lan
वै वै pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
असुराः असुर pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part