Original

विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः ।महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥ २७ ॥

Segmented

विक्षतम् च आयसैः बाणैः मद्-प्रयुक्तैः अजिह्म-गेभिः महीम् अभ्यपतद् राजन् प्रभग्नम् पुरम् आसुरम्

Analysis

Word Lemma Parse
विक्षतम् विक्षन् pos=va,g=n,c=1,n=s,f=part
pos=i
आयसैः आयस pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
मद् मद् pos=n,comp=y
प्रयुक्तैः प्रयुज् pos=va,g=m,c=3,n=p,f=part
अजिह्म अजिह्म pos=a,comp=y
गेभिः pos=a,g=m,c=3,n=p
महीम् मही pos=n,g=f,c=2,n=s
अभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=1,n=s,f=part
पुरम् पुर pos=n,g=n,c=1,n=s
आसुरम् आसुर pos=a,g=n,c=1,n=s