Original

ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च ।न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ ॥ २६ ॥

Segmented

ततो ऽहम् शर-जालेन दिव्य-अस्त्र-मुदितेन च न्यगृह्णम् सह दैतेयैस् तत् पुरम् भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
मुदितेन मुद् pos=va,g=n,c=3,n=s,f=part
pos=i
न्यगृह्णम् निग्रह् pos=v,p=1,n=s,l=lan
सह सह pos=i
दैतेयैस् दैतेय pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s