Original

अमरावतिसंकाशं पुरं कामगमं तु तत् ।अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप ॥ २५ ॥

Segmented

अमरावती-संकाशम् पुरम् काम-गमम् तु तत् अहम् अस्त्रैः बहुविधैः प्रत्यगृह्णम् नर-अधिपैः

Analysis

Word Lemma Parse
अमरावती अमरावती pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
काम काम pos=n,comp=y
गमम् गम pos=a,g=n,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
प्रत्यगृह्णम् प्रतिग्रह् pos=v,p=1,n=s,l=lan
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s