Original

अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते ।पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति ॥ २४ ॥

Segmented

अन्तः भूमौ निपतितम् पुनः ऊर्ध्वम् प्रतिष्ठते पुनस् तिर्यक् प्रयाति आशु पुनः अप्सु निमज्जति

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
निपतितम् निपत् pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
प्रतिष्ठते प्रस्था pos=v,p=3,n=s,l=lat
पुनस् पुनर् pos=i
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
प्रयाति प्रया pos=v,p=3,n=s,l=lat
आशु आशु pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
अप्सु अप् pos=n,g=n,c=7,n=p
निमज्जति निमज्ज् pos=v,p=3,n=s,l=lat