Original

तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् ।दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥ २३ ॥

Segmented

तत् पुरम् ख-चरम् दिव्यम् काम-गम् दिव्य-वर्चसम् दैतेयैः वर-दानेन धार्यते स्म यथासुखम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
pos=n,comp=y
चरम् चर pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
काम काम pos=n,comp=y
गम् pos=a,g=n,c=1,n=s
दिव्य दिव्य pos=a,comp=y
वर्चसम् वर्चस pos=n,g=n,c=1,n=s
दैतेयैः दैतेय pos=n,g=m,c=3,n=p
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
धार्यते धारय् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
यथासुखम् यथासुखम् pos=i