Original

ततोऽहं शरवर्षेण महता प्रत्यवारयम् ।मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥ २२ ॥

Segmented

ततो ऽहम् शर-वर्षेण महता प्रत्यवारयम् मार्गम् आवृत्य दैत्यानाम् गतिम् च एषाम् अवारयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
प्रत्यवारयम् प्रतिवारय् pos=v,p=1,n=s,l=lan
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अवारयम् वारय् pos=v,p=1,n=s,l=lan