Original

ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः ।खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥ २१ ॥

Segmented

ते वध्यमाना दैतेयाः पुरम् आस्थाय तत् पुनः खम् उत्पेतुः सनगरा मायाम् आस्थाय दानवीम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
दैतेयाः दैतेय pos=n,g=m,c=1,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
तत् तद् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
खम् pos=n,g=n,c=2,n=s
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
सनगरा सनगर pos=a,g=m,c=1,n=p
मायाम् माया pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
दानवीम् दानव pos=a,g=f,c=2,n=s