Original

तेषामहं विमूढानामन्योन्यमभिधावताम् ।शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसंघशः ॥ २० ॥

Segmented

तेषाम् अहम् विमूढानाम् अन्योन्यम् अभिधावताम् शिरांसि विशिखैः दीप्तैः व्यहरम् शत-संघशस्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
विमूढानाम् विमुह् pos=va,g=m,c=6,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावताम् अभिधाव् pos=va,g=m,c=6,n=p,f=part
शिरांसि शिरस् pos=n,g=n,c=2,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
व्यहरम् विहृ pos=v,p=1,n=s,l=lan
शत शत pos=n,comp=y
संघशस् संघशस् pos=i