Original

द्रुमै रत्नमयैश्चैत्रैर्भास्वरैश्च पतत्रिभिः ।पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् ॥ २ ॥

Segmented

द्रुमै रत्न-मयैः चैत्रैः भास्वरैः च पतत्रिभिः पौलोमैः कालकेयैः च नित्य-हृष्टैः अधिष्ठितम्

Analysis

Word Lemma Parse
द्रुमै द्रुम pos=n,g=m,c=3,n=p
रत्न रत्न pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
चैत्रैः चैत्र pos=a,g=m,c=3,n=p
भास्वरैः भास्वर pos=a,g=m,c=3,n=p
pos=i
पतत्रिभिः पतत्रिन् pos=n,g=m,c=3,n=p
पौलोमैः पौलोम pos=n,g=m,c=3,n=p
कालकेयैः कालकेय pos=n,g=m,c=3,n=p
pos=i
नित्य नित्य pos=a,comp=y
हृष्टैः हृष् pos=va,g=m,c=3,n=p,f=part
अधिष्ठितम् अधिष्ठा pos=va,g=n,c=1,n=s,f=part