Original

व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे ।तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ॥ १९ ॥

Segmented

व्यामोहयम् च तान् सर्वान् रथ-मार्गैः चरन् रणे ते ऽन्योन्यम् अभिसंमूढाः पातयन्ति स्म दानवाः

Analysis

Word Lemma Parse
व्यामोहयम् व्यामोहय् pos=v,p=1,n=s,l=lan
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
मार्गैः मार्ग pos=n,g=m,c=3,n=p
चरन् चर् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिसंमूढाः अभिसंमुह् pos=va,g=m,c=1,n=p,f=part
पातयन्ति पातय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
दानवाः दानव pos=n,g=m,c=1,n=p