Original

तदहं चास्त्रवर्षेण महता प्रत्यवारयम् ।शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥ १८ ॥

Segmented

तद् अहम् च अस्त्र-वर्षेण महता प्रत्यवारयम् शस्त्र-वर्षम् महद् राजन् विद्या-बलम् उपाश्रितः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
प्रत्यवारयम् प्रतिवारय् pos=v,p=1,n=s,l=lan
शस्त्र शस्त्र pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विद्या विद्या pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part