Original

ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः ।अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥ १७ ॥

Segmented

ततो नालीक-नाराचैः भल्ल-शक्ति-ऋष्टि-तोमरैः अभ्यघ्नन् दानव-इन्द्राः माम् क्रुद्धास् तीव्र-पराक्रमाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नालीक नालीक pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
भल्ल भल्ल pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
दानव दानव pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
क्रुद्धास् क्रुध् pos=va,g=m,c=1,n=p,f=part
तीव्र तीव्र pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p