Original

उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् ।रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥ १५ ॥

Segmented

उवाह माम् ततः शीघ्रम् हिरण्यपुरम् अन्तिकात् रथेन तेन दिव्येन हरि-युक्तेन मातलिः

Analysis

Word Lemma Parse
उवाह वह् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
ततः ततस् pos=i
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
हिरण्यपुरम् हिरण्यपुर pos=n,g=n,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
रथेन रथ pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
हरि हरि pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
मातलिः मातलि pos=n,g=m,c=1,n=s